Original

श्रुतकीर्तिं च नवभिः सुतसोमं च पञ्चभिः ।अष्टभिः श्रुतकर्माणं प्रतिविन्ध्यं त्रिभिः शरैः ।शतानीकं च नवभिर्धर्मपुत्रं च सप्तभिः ॥ १५ ॥

Segmented

श्रुतकीर्तिम् च नवभिः सुतसोमम् च पञ्चभिः अष्टभिः श्रुतकर्माणम् प्रतिविन्ध्यम् त्रिभिः शरैः शतानीकम् च नवभिः धर्मपुत्रम् च सप्तभिः

Analysis

Word Lemma Parse
श्रुतकीर्तिम् श्रुतकीर्ति pos=n,g=m,c=2,n=s
pos=i
नवभिः नवन् pos=n,g=m,c=3,n=p
सुतसोमम् सुतसोम pos=n,g=m,c=2,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
अष्टभिः अष्टन् pos=n,g=m,c=3,n=p
श्रुतकर्माणम् श्रुतकर्मन् pos=n,g=m,c=2,n=s
प्रतिविन्ध्यम् प्रतिविन्ध्य pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
शतानीकम् शतानीक pos=n,g=m,c=2,n=s
pos=i
नवभिः नवन् pos=n,g=m,c=3,n=p
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p