Original

सोऽतिक्रुद्धस्ततो राजन्नाशीविष इव श्वसन् ।सात्यकिं पञ्चविंशत्या प्राविध्यत शिलाशितैः ॥ १४ ॥

Segmented

सो अति क्रुद्धः ततो राजन्न् आशीविष इव श्वसन् सात्यकिम् पञ्चविंशत्या प्राविध्यत शिला-शितैः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अति अति pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
आशीविष आशीविष pos=n,g=m,c=1,n=s
इव इव pos=i
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
प्राविध्यत प्रव्यध् pos=v,p=3,n=s,l=lan
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part