Original

सुतसोमश्च नवभिः शतानीकश्च सप्तभिः ।अन्ये च बहवः शूरा विव्यधुस्तं समन्ततः ॥ १३ ॥

Segmented

सुतसोमः च नवभिः शतानीकः च सप्तभिः अन्ये च बहवः शूरा विव्यधुस् तम् समन्ततः

Analysis

Word Lemma Parse
सुतसोमः सुतसोम pos=n,g=m,c=1,n=s
pos=i
नवभिः नवन् pos=n,g=m,c=3,n=p
शतानीकः शतानीक pos=n,g=m,c=1,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
विव्यधुस् व्यध् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
समन्ततः समन्ततः pos=i