Original

युधिष्ठिरस्त्रिसप्तत्या प्रतिविन्ध्यश्च सप्तभिः ।श्रुतकर्मा त्रिभिर्बाणैः श्रुतकीर्तिस्तु सप्तभिः ॥ १२ ॥

Segmented

युधिष्ठिरस् त्रिसप्तत्या प्रतिविन्ध्यः च सप्तभिः श्रुतकर्मा त्रिभिः बाणैः श्रुतकीर्तिस् तु सप्तभिः

Analysis

Word Lemma Parse
युधिष्ठिरस् युधिष्ठिर pos=n,g=m,c=1,n=s
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
प्रतिविन्ध्यः प्रतिविन्ध्य pos=n,g=m,c=1,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
श्रुतकर्मा श्रुतकर्मन् pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
श्रुतकीर्तिस् श्रुतकीर्ति pos=n,g=m,c=1,n=s
तु तु pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p