Original

सात्यकिः पञ्चविंशत्या द्रौणिं विद्ध्वा शिलामुखैः ।पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः ॥ ११ ॥

Segmented

सात्यकिः पञ्चविंशत्या द्रौणिम् विद्ध्वा शिला-मुखैः पुनः विव्याध नाराचैः सप्तभिः स्वर्ण-भूषितैः

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
शिला शिला pos=n,comp=y
मुखैः मुख pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
नाराचैः नाराच pos=n,g=m,c=3,n=p
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
स्वर्ण स्वर्ण pos=n,comp=y
भूषितैः भूषय् pos=va,g=m,c=3,n=p,f=part