Original

वध्यमाने ततः सैन्ये द्रौपदेया महारथाः ।सात्यकिर्धर्मराजश्च पाञ्चालाश्चापि संगताः ।त्यक्त्वा मृत्युभयं घोरं द्रौणायनिमुपाद्रवन् ॥ १० ॥

Segmented

वध्यमाने ततः सैन्ये द्रौपदेया महा-रथाः सात्यकिः धर्मराजः च पाञ्चालाः च अपि संगताः त्यक्त्वा मृत्यु-भयम् घोरम् द्रौणायनिम् उपाद्रवन्

Analysis

Word Lemma Parse
वध्यमाने वध् pos=va,g=n,c=7,n=s,f=part
ततः ततस् pos=i
सैन्ये सैन्य pos=n,g=n,c=7,n=s
द्रौपदेया द्रौपदेय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
pos=i
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
संगताः संगम् pos=va,g=m,c=1,n=p,f=part
त्यक्त्वा त्यज् pos=vi
मृत्यु मृत्यु pos=n,comp=y
भयम् भय pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
द्रौणायनिम् द्रौणायनि pos=n,g=m,c=2,n=s
उपाद्रवन् उपद्रु pos=v,p=3,n=p,l=lan