Original

संजय उवाच ।द्रौणिर्युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम् ।द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवत् ॥ १ ॥

Segmented

संजय उवाच द्रौणिः युधिष्ठिरम् दृष्ट्वा शैनेयेन अभिरक्षितम् द्रौपदेयैस् तथा शूरैः अभ्यवर्तत हृष्ट-वत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शैनेयेन शैनेय pos=n,g=m,c=3,n=s
अभिरक्षितम् अभिरक्ष् pos=va,g=m,c=2,n=s,f=part
द्रौपदेयैस् द्रौपदेय pos=n,g=m,c=3,n=p
तथा तथा pos=i
शूरैः शूर pos=n,g=m,c=3,n=p
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
हृष्ट हृष् pos=va,comp=y,f=part
वत् वत् pos=i