Original

हताश्वात्तु ततो यानादवप्लुत्य महारथः ।चर्मखड्गे च संगृह्य सत्वरं ब्राह्मणं ययौ ॥ ९ ॥

Segmented

हत-अश्वात् तु ततो यानाद् अवप्लुत्य महा-रथः चर्म-खड्गे च संगृह्य स त्वरम् ब्राह्मणम् ययौ

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=n,c=5,n=s
तु तु pos=i
ततो ततस् pos=i
यानाद् यान pos=n,g=n,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
चर्म चर्मन् pos=n,comp=y
खड्गे खड्ग pos=n,g=n,c=2,n=d
pos=i
संगृह्य संग्रह् pos=vi
pos=i
त्वरम् त्वरा pos=n,g=n,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit