Original

ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः ।व्यश्वसूतरथं चक्रे पार्षतं तु द्विजोत्तमः ॥ ८ ॥

Segmented

ततः कृपः शरैस् तीक्ष्णैः सो ऽतिविद्धो महा-रथः व्यश्व-सूत-रथम् चक्रे पार्षतम् तु द्विजोत्तमः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृपः कृप pos=n,g=m,c=1,n=s
शरैस् शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
व्यश्व व्यश्व pos=a,comp=y
सूत सूत pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
तु तु pos=i
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s