Original

ततः शिखण्डी कुपीतः शरैः सप्तभिराहवे ।कृपं विव्याध सुभृशं कङ्कपत्रैरजिह्मगैः ॥ ७ ॥

Segmented

ततः शिखण्डी कुपीतः शरैः सप्तभिः कृपम् विव्याध सु भृशम् कङ्क-पत्रैः अजिह्मगैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
कुपीतः शर pos=n,g=m,c=3,n=p
शरैः सप्तन् pos=n,g=m,c=3,n=p
सप्तभिः आहव pos=n,g=m,c=7,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सु सु pos=i
भृशम् भृशम् pos=i
कङ्क कङ्क pos=n,comp=y
पत्रैः पत्त्र pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p