Original

कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित् ।शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः ॥ ६ ॥

Segmented

कृपस् तु शर-वर्षम् तद् विनिहत्य महा-अस्त्र-विद् शिखण्डिनम् रणे क्रुद्धो विव्याध दशभिः शरैः

Analysis

Word Lemma Parse
कृपस् कृप pos=n,g=m,c=1,n=s
तु तु pos=i
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
विनिहत्य विनिहन् pos=vi
महा महत् pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p