Original

शिखण्डी तु ततः क्रुद्धो गौतमं त्वरितो ययौ ।ववर्ष शरवर्षाणि समन्तादेव ब्राह्मणे ॥ ५ ॥

Segmented

शिखण्डी तु ततः क्रुद्धो गौतमम् त्वरितो ययौ ववर्ष शर-वर्षाणि समन्ताद् एव ब्राह्मणे

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
गौतमम् गौतम pos=n,g=m,c=2,n=s
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
ववर्ष वृष् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
समन्ताद् समन्तात् pos=i
एव एव pos=i
ब्राह्मणे ब्राह्मण pos=n,g=m,c=7,n=s