Original

ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन् ।सिंहनादरवं कृत्वा ततो युद्धमवर्तत ॥ ४२ ॥

Segmented

ततस् ते तावका योधा धृष्टद्युम्नम् उपाद्रवन् सिंहनाद-रवम् कृत्वा ततो युद्धम् अवर्तत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तावका तावक pos=a,g=m,c=1,n=p
योधा योध pos=n,g=m,c=1,n=p
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
उपाद्रवन् उपद्रु pos=v,p=3,n=p,l=lan
सिंहनाद सिंहनाद pos=n,comp=y
रवम् रव pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan