Original

धृष्टद्युम्नस्तु बलवाञ्जित्वा शत्रुं महारथम् ।कौरवान्समरे तूर्णं वारयामास सायकैः ॥ ४१ ॥

Segmented

धृष्टद्युम्नस् तु बलवाञ् जित्वा शत्रुम् महा-रथम् कौरवान् समरे तूर्णम् वारयामास सायकैः

Analysis

Word Lemma Parse
धृष्टद्युम्नस् धृष्टद्युम्न pos=n,g=m,c=1,n=s
तु तु pos=i
बलवाञ् बलवत् pos=a,g=m,c=1,n=s
जित्वा जि pos=vi
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
कौरवान् कौरव pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
तूर्णम् तूर्णम् pos=i
वारयामास वारय् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p