Original

सारथिं चास्य तरसा प्राहिणोद्यमसादनम् ।भल्लेन शितधारेण स हतः प्रापतद्रथात् ॥ ४० ॥

Segmented

सारथिम् च अस्य तरसा प्राहिणोद् यम-सादनम् भल्लेन शित-धारेण स हतः प्रापतद् रथात्

Analysis

Word Lemma Parse
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
शित शा pos=va,comp=y,f=part
धारेण धारा pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
प्रापतद् प्रपत् pos=v,p=3,n=s,l=lan
रथात् रथ pos=n,g=m,c=5,n=s