Original

कृपेण शरवर्षाणि विप्रमुक्तानि संयुगे ।सृञ्जयाः शातयामासुः शलभानां व्रजा इव ॥ ४ ॥

Segmented

कृपेण शर-वर्षाणि विप्रमुक्तानि संयुगे सृञ्जयाः शातयामासुः शलभानाम् व्रजा इव

Analysis

Word Lemma Parse
कृपेण कृप pos=n,g=m,c=3,n=s
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
विप्रमुक्तानि विप्रमुच् pos=va,g=n,c=2,n=p,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
शातयामासुः शातय् pos=v,p=3,n=p,l=lit
शलभानाम् शलभ pos=n,g=m,c=6,n=p
व्रजा व्रज pos=n,g=m,c=1,n=p
इव इव pos=i