Original

दृष्ट्वा तु दारितां युद्धे शस्त्रवृष्टिं दुरुत्तराम् ।कृतवर्माणमभ्येत्य वारयामास पार्षतः ॥ ३९ ॥

Segmented

दृष्ट्वा तु दारिताम् युद्धे शस्त्र-वृष्टिम् दुरुत्तराम् कृतवर्माणम् अभ्येत्य वारयामास पार्षतः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
दारिताम् दारय् pos=va,g=f,c=2,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
शस्त्र शस्त्र pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
दुरुत्तराम् दुरुत्तर pos=a,g=f,c=2,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
अभ्येत्य अभ्ये pos=vi
वारयामास वारय् pos=v,p=3,n=s,l=lit
पार्षतः पार्षत pos=n,g=m,c=1,n=s