Original

तामापतन्तीं सहसा शस्त्रवृष्टिं निरन्तराम् ।शरैरनेकसाहस्रैर्हार्दिक्यो व्यधमद्युधि ॥ ३८ ॥

Segmented

ताम् आपतन्तीम् सहसा शस्त्र-वृष्टिम् निरन्तराम् शरैः अनेक-साहस्रैः हार्दिक्यो व्यधमद् युधि

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
शस्त्र शस्त्र pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
निरन्तराम् निरन्तर pos=a,g=f,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
हार्दिक्यो हार्दिक्य pos=n,g=m,c=1,n=s
व्यधमद् विधम् pos=v,p=3,n=s,l=lan
युधि युध् pos=n,g=f,c=7,n=s