Original

ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम् ।कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः ॥ ३७ ॥

Segmented

ततस् तु पार्षतः क्रुद्धः शस्त्र-वृष्टिम् सु दारुणाम् कृतवर्माणम् आसाद्य व्यसृजत् पृतनापतिः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शस्त्र शस्त्र pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
सु सु pos=i
दारुणाम् दारुण pos=a,g=f,c=2,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
पृतनापतिः पृतनापति pos=n,g=m,c=1,n=s