Original

विधूय तं बाणगणं शरैः कनकभूषणैः ।व्यरोचत रणे राजन्धृष्टद्युम्नः कृतव्रणः ॥ ३६ ॥

Segmented

विधूय तम् बाण-गणम् शरैः कनक-भूषणैः व्यरोचत रणे राजन् धृष्टद्युम्नः कृत-व्रणः

Analysis

Word Lemma Parse
विधूय विधू pos=vi
तम् तद् pos=n,g=m,c=2,n=s
बाण बाण pos=n,comp=y
गणम् गण pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
कनक कनक pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
व्रणः व्रण pos=n,g=m,c=1,n=s