Original

सरथश्छादितो राजन्धृष्टद्युम्नो न दृश्यते ।मेघैरिव परिच्छन्नो भास्करो जलदागमे ॥ ३५ ॥

Segmented

स रथः छादितो राजन् धृष्टद्युम्नो न दृश्यते मेघैः इव परिच्छन्नो भास्करो जलदागमे

Analysis

Word Lemma Parse
pos=i
रथः रथ pos=n,g=m,c=1,n=s
छादितो छादय् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
मेघैः मेघ pos=n,g=m,c=3,n=p
इव इव pos=i
परिच्छन्नो परिच्छद् pos=va,g=m,c=1,n=s,f=part
भास्करो भास्कर pos=n,g=m,c=1,n=s
जलदागमे जलदागम pos=n,g=m,c=7,n=s