Original

कृतवर्मा तु समरे पार्षतेन दृढाहतः ।पार्षतं सरथं साश्वं छादयामास सायकैः ॥ ३४ ॥

Segmented

कृतवर्मा तु समरे पार्षतेन दृढ-आहतः पार्षतम् स रथम् स अश्वम् छादयामास सायकैः

Analysis

Word Lemma Parse
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
पार्षतेन पार्षत pos=n,g=m,c=3,n=s
दृढ दृढ pos=a,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p