Original

धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिः शरैः ।आजघानोरसि क्रुद्धः पीडयन्हृदिकात्मजम् ॥ ३३ ॥

Segmented

धृष्टद्युम्नस् तु समरे हार्दिक्यम् नवभिः शरैः आजघान उरसि क्रुद्धः पीडयन् हृदिक-आत्मजम्

Analysis

Word Lemma Parse
धृष्टद्युम्नस् धृष्टद्युम्न pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
हार्दिक्यम् हार्दिक्य pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पीडयन् पीडय् pos=va,g=m,c=1,n=s,f=part
हृदिक हृदिक pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s