Original

तदभूत्तुमुलं युद्धं वृष्णिपार्षतयो रणे ।आमिषार्थे यथा युद्धं श्येनयोर्गृद्धयोर्नृप ॥ ३२ ॥

Segmented

तद् अभूत् तुमुलम् युद्धम् वृष्णि-पार्षतयोः रणे आमिष-अर्थे यथा युद्धम् श्येनयोः गृद्धयोः नृप

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
पार्षतयोः पार्षत pos=n,g=m,c=6,n=d
रणे रण pos=n,g=m,c=7,n=s
आमिष आमिष pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
यथा यथा pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
श्येनयोः श्येन pos=n,g=m,c=6,n=d
गृद्धयोः गृध् pos=va,g=m,c=6,n=d,f=part
नृप नृप pos=n,g=m,c=8,n=s