Original

धृष्टद्युम्नं तु समरे संनिवार्य महाबलः ।कृतवर्माब्रवीद्धृष्टस्तिष्ठ तिष्ठेति पार्षतम् ॥ ३१ ॥

Segmented

धृष्टद्युम्नम् तु समरे संनिवार्य महा-बलः कृतवर्मा अब्रवीत् हृष्टः तिष्ठ तिष्ठ इति पार्षतम्

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
संनिवार्य संनिवारय् pos=vi
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
पार्षतम् पार्षत pos=n,g=m,c=2,n=s