Original

तस्मिन्हते महाराज त्रस्तास्तस्य पदानुगाः ।गौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश ॥ ३० ॥

Segmented

तस्मिन् हते महा-राज त्रस्तास् तस्य पदानुगाः गौतमम् समरे त्यक्त्वा दुद्रुवुस् ते दिशो दश

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
त्रस्तास् त्रस् pos=va,g=m,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
पदानुगाः पदानुग pos=a,g=m,c=1,n=p
गौतमम् गौतम pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
त्यक्त्वा त्यज् pos=vi
दुद्रुवुस् द्रु pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p