Original

ततो युद्धमतीवासीन्मुहूर्तमिव भारत ।भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥ ३ ॥

Segmented

ततो युद्धम् अतीव आसीत् मुहूर्तम् इव भारत भीरूणाम् त्रास-जननम् शूराणाम् हर्ष-वर्धनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अतीव अतीव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
त्रास त्रास pos=n,comp=y
जननम् जनन pos=a,g=n,c=1,n=s
शूराणाम् शूर pos=n,g=m,c=6,n=p
हर्ष हर्ष pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=1,n=s