Original

तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम् ।ततोऽस्य कायो वसुधां पश्चात्प्राप तदा च्युतः ॥ २९ ॥

Segmented

तत् शिरः प्रापतद् भूमौ श्येन-आहृतम् इव आमिषम् ततो ऽस्य कायो वसुधाम् पश्चात् प्राप तदा च्युतः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
प्रापतद् प्रपत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
श्येन श्येन pos=n,comp=y
आहृतम् आहृ pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
आमिषम् आमिष pos=n,g=n,c=1,n=s
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
कायो काय pos=n,g=m,c=1,n=s
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
पश्चात् पश्चात् pos=i
प्राप प्राप् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part