Original

चलतस्तस्य कायात्तु शिरो ज्वलितकुण्डलम् ।सोष्णीषं सशिरस्त्राणं क्षुरप्रेणान्वपातयत् ॥ २८ ॥

Segmented

चलतस् तस्य कायात् तु शिरो ज्वलित-कुण्डलम् स उष्णीषम् स शिरस्त्राणम् क्षुरप्रेण अन्वपातयत्

Analysis

Word Lemma Parse
चलतस् चल् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
कायात् काय pos=n,g=m,c=5,n=s
तु तु pos=i
शिरो शिरस् pos=n,g=n,c=2,n=s
ज्वलित ज्वल् pos=va,comp=y,f=part
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s
pos=i
उष्णीषम् उष्णीष pos=n,g=n,c=2,n=s
pos=i
शिरस्त्राणम् शिरस्त्राण pos=n,g=n,c=2,n=s
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
अन्वपातयत् अनुपातय् pos=v,p=3,n=s,l=lan