Original

स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे ।भूमिचाले यथा वृक्षश्चलत्याकम्पितो भृशम् ॥ २७ ॥

Segmented

स विह्वल्-सर्व-अङ्गः प्रचचाल रथ-उत्तमे भूमि-चाले यथा वृक्षः चलत्य् आकम्पितो भृशम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विह्वल् विह्वल् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
प्रचचाल प्रचल् pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s
भूमि भूमि pos=n,comp=y
चाले चाल pos=n,g=m,c=7,n=s
यथा यथा pos=i
वृक्षः वृक्ष pos=n,g=m,c=1,n=s
चलत्य् चल् pos=v,p=3,n=s,l=lat
आकम्पितो आकम्पय् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i