Original

गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम् ।सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत् ॥ २६ ॥

Segmented

गौतमस् तु ततः क्रुद्धो धनुः गृह्य नवम् दृढम् सुकेतुम् त्रिंशता बाणैः सर्व-मर्मसु अताडयत्

Analysis

Word Lemma Parse
गौतमस् गौतम pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
नवम् नव pos=a,g=n,c=2,n=s
दृढम् दृढ pos=a,g=n,c=2,n=s
सुकेतुम् सुकेतु pos=n,g=m,c=2,n=s
त्रिंशता त्रिंशत् pos=n,g=f,c=3,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
अताडयत् ताडय् pos=v,p=3,n=s,l=lan