Original

सुकेतुस्तु ततो राजन्गौतमं नवभिः शरैः ।विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः ॥ २४ ॥

Segmented

सुकेतुस् तु ततो राजन् गौतमम् नवभिः शरैः विद्ध्वा विव्याध सप्तत्या पुनः च एनम् त्रिभिः शरैः

Analysis

Word Lemma Parse
सुकेतुस् सुकेतु pos=n,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
गौतमम् गौतम pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
पुनः पुनर् pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p