Original

दृष्ट्वाविषह्यं तं युद्धे ब्राह्मणं चरितव्रतम् ।अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम ॥ २३ ॥

Segmented

दृष्ट्वा अविषह्यम् तम् युद्धे ब्राह्मणम् चरित-व्रतम् अपयातस् ततस् तूर्णम् शिखण्डी राज-सत्तम

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
अविषह्यम् अविषह्य pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
चरित चर् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=m,c=2,n=s
अपयातस् अपया pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s