Original

विकिरन्ब्राह्मणं युद्धे बहुभिर्निशितैः शरैः ।अभ्यापतदमेयात्मा गौतमस्य रथं प्रति ॥ २२ ॥

Segmented

विकिरन् ब्राह्मणम् युद्धे बहुभिः निशितैः शरैः अभ्यापतद् अमेय-आत्मा गौतमस्य रथम् प्रति

Analysis

Word Lemma Parse
विकिरन् विकृ pos=va,g=m,c=1,n=s,f=part
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
अभ्यापतद् अभ्यापत् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
गौतमस्य गौतम pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i