Original

शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महाबलम् ।चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो ययौ ॥ २१ ॥

Segmented

शारद्वत-शरैः ग्रस्तम् क्लिश्यमानम् महा-बलम् चित्रकेतु-सुतः राजन् सुकेतुस् त्वरितो ययौ

Analysis

Word Lemma Parse
शारद्वत शारद्वत pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
ग्रस्तम् ग्रस् pos=va,g=m,c=2,n=s,f=part
क्लिश्यमानम् क्लिश् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
चित्रकेतु चित्रकेतु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सुकेतुस् सुकेतु pos=n,g=m,c=1,n=s
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit