Original

स विचर्मा महाराज खड्गपाणिरुपाद्रवत् ।कृपस्य वशमापन्नो मृत्योरास्यमिवातुरः ॥ २० ॥

Segmented

स विचर्मा महा-राज खड्ग-पाणिः उपाद्रवत् कृपस्य वशम् आपन्नो मृत्योः आस्यम् इव आतुरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विचर्मा विचर्मन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
खड्ग खड्ग pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan
कृपस्य कृप pos=n,g=m,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
आस्यम् आस्य pos=n,g=n,c=2,n=s
इव इव pos=i
आतुरः आतुर pos=a,g=m,c=1,n=s