Original

सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम् ।समुज्जिहीर्षुर्वेगेन भिन्नां नावमिवार्णवे ॥ २ ॥

Segmented

सीदमानाम् चमूम् दृष्ट्वा पाण्डु-पुत्र-भय-अर्दिताम् समुज्जिहीर्षुः वेगेन भिन्नाम् नावम् इव अर्णवे

Analysis

Word Lemma Parse
सीदमानाम् सद् pos=va,g=f,c=2,n=s,f=part
चमूम् चमू pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
पाण्डु पाण्डु pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
भय भय pos=n,comp=y
अर्दिताम् अर्दय् pos=va,g=f,c=2,n=s,f=part
समुज्जिहीर्षुः समुज्जिहीर्षु pos=a,g=m,c=1,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
भिन्नाम् भिद् pos=va,g=f,c=2,n=s,f=part
नावम् नौ pos=n,g=,c=2,n=s
इव इव pos=i
अर्णवे अर्णव pos=n,g=m,c=7,n=s