Original

शतचन्द्रं ततश्चर्म गौतमः पार्षतस्य ह ।व्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः ॥ १९ ॥

Segmented

शत-चन्द्रम् ततः चर्म गौतमः पार्षतस्य ह व्यधमत् सायकैस् तूर्णम् तत उच्चुक्रुशुः जनाः

Analysis

Word Lemma Parse
शत शत pos=n,comp=y
चन्द्रम् चन्द्र pos=n,g=n,c=2,n=s
ततः ततस् pos=i
चर्म चर्मन् pos=n,g=n,c=2,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
पार्षतस्य पार्षत pos=n,g=m,c=6,n=s
pos=i
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
सायकैस् सायक pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
तत ततस् pos=i
उच्चुक्रुशुः उत्क्रुश् pos=v,p=3,n=p,l=lit
जनाः जन pos=n,g=m,c=1,n=p