Original

शिखण्डिनस्ततो बाणान्कृपः शारद्वतो युधि ।प्राहिणोत्त्वरया युक्तो दिधक्षुरिव मारिष ॥ १७ ॥

Segmented

शिखण्डिनस् ततो बाणान् कृपः शारद्वतो युधि प्राहिणोत् त्वरया युक्तो दिधक्षुः इव मारिष

Analysis

Word Lemma Parse
शिखण्डिनस् शिखण्डिन् pos=n,g=m,c=6,n=s
ततो ततस् pos=i
बाणान् बाण pos=n,g=m,c=2,n=p
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
त्वरया त्वरा pos=n,g=f,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
दिधक्षुः दिधक्षु pos=a,g=m,c=1,n=s
इव इव pos=i
मारिष मारिष pos=n,g=m,c=8,n=s