Original

भीमसेनं करूषांश्च केकयान्सहसृञ्जयान् ।कर्णो वैकर्तनो युद्धे वारयामास भारत ॥ १६ ॥

Segmented

भीमसेनम् करूषांः च केकयान् सह सृञ्जयान् कर्णो वैकर्तनो युद्धे वारयामास भारत

Analysis

Word Lemma Parse
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
करूषांः करूष pos=n,g=m,c=2,n=p
pos=i
केकयान् केकय pos=n,g=m,c=2,n=p
सह सह pos=i
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
कर्णो कर्ण pos=n,g=m,c=1,n=s
वैकर्तनो वैकर्तन pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s