Original

नकुलं सहदेवं च त्वरमाणौ महारथौ ।प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन् ॥ १५ ॥

Segmented

नकुलम् सहदेवम् च त्वरमाणौ महा-रथा प्रतिजग्राह ते पुत्रः शर-वर्षेण वारयन्

Analysis

Word Lemma Parse
नकुलम् नकुल pos=n,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
त्वरमाणौ त्वर् pos=va,g=m,c=2,n=d,f=part
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=2,n=d
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
ते त्वद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
वारयन् वारय् pos=va,g=m,c=1,n=s,f=part