Original

युधिष्ठिरमथायान्तं शारद्वतरथं प्रति ।सपुत्रं सहसेनं च द्रोणपुत्रो न्यवारयत् ॥ १४ ॥

Segmented

युधिष्ठिरम् अथ आयान्तम् शारद्वत-रथम् प्रति स पुत्रम् सह सेनम् च द्रोण-पुत्रः न्यवारयत्

Analysis

Word Lemma Parse
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अथ अथ pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
शारद्वत शारद्वत pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सह सह pos=i
सेनम् सेना pos=n,g=m,c=2,n=s
pos=i
द्रोण द्रोण pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan