Original

धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति ।प्रतिजग्राह वेगेन कृतवर्मा महारथः ॥ १३ ॥

Segmented

धृष्टद्युम्नम् ततो यान्तम् शारद्वत-रथम् प्रति प्रतिजग्राह वेगेन कृतवर्मा महा-रथः

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
ततो ततस् pos=i
यान्तम् या pos=va,g=m,c=2,n=s,f=part
शारद्वत शारद्वत pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s