Original

कृपेण छादितं दृष्ट्वा नृपोत्तम शिखण्डिनम् ।प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः ॥ १२ ॥

Segmented

कृपेण छादितम् दृष्ट्वा नृप-उत्तम शिखण्डिनम् प्रत्युद्ययौ कृपम् तूर्णम् धृष्टद्युम्नो महा-रथः

Analysis

Word Lemma Parse
कृपेण कृप pos=n,g=m,c=3,n=s
छादितम् छादय् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
नृप नृप pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
कृपम् कृप pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s