Original

तत्राद्भुतमपश्याम शिलानां प्लवनं यथा ।निश्चेष्टो यद्रणे राजञ्शिखण्डी समतिष्ठत ॥ ११ ॥

Segmented

तत्र अद्भुतम् अपश्याम शिलानाम् प्लवनम् यथा निश्चेष्टो यद् रणे राजञ् शिखण्डी समतिष्ठत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
शिलानाम् शिला pos=n,g=f,c=6,n=p
प्लवनम् प्लवन pos=n,g=n,c=2,n=s
यथा यथा pos=i
निश्चेष्टो निश्चेष्ट pos=a,g=m,c=1,n=s
यद् यत् pos=i
रणे रण pos=n,g=m,c=7,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
समतिष्ठत संस्था pos=v,p=3,n=s,l=lan