Original

तमापतन्तं सहसा शरैः संनतपर्वभिः ।छादयामास समरे तदद्भुतमिवाभवत् ॥ १० ॥

Segmented

तम् आपतन्तम् सहसा शरैः संनत-पर्वभिः छादयामास समरे तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सहसा सहसा pos=i
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
छादयामास छादय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan