Original

संजय उवाच ।कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष ।उलूकः सौबलश्चैव राजा च सह सोदरैः ॥ १ ॥

Segmented

संजय उवाच कृतवर्मा कृपो द्रौणिः सूतपुत्रः च मारिष उलूकः सौबलः च एव राजा च सह सोदरैः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
कृपो कृप pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
उलूकः उलूक pos=n,g=m,c=1,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
सोदरैः सोदर pos=n,g=m,c=3,n=p