Original

स वानरवरो राजन्विश्वकर्मकृतो महान् ।ननाद सुमहन्नादं भीषयन्वै ननर्द च ॥ ८ ॥

Segmented

स वानर-वरः राजन् विश्वकर्म-कृतः महान् ननाद सु महत् नादम् भीषयन् वै ननर्द च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विश्वकर्म विश्वकर्मन् pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
भीषयन् भीषय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
ननर्द नर्द् pos=v,p=3,n=s,l=lit
pos=i