Original

स तस्य शरवर्षाणि ववर्ष रथिनां वरः ।तथा संशप्तकाश्चैव पार्थस्य समरे स्थिताः ॥ ६ ॥

Segmented

स तस्य शर-वर्षाणि ववर्ष रथिनाम् वरः तथा संशप्तकाः च एव पार्थस्य समरे स्थिताः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
ववर्ष वृष् pos=v,p=3,n=s,l=lit
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
तथा तथा pos=i
संशप्तकाः संशप्तक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part