Original

निगृह्य तु रथानीकं कङ्कपत्रैः शिलाशितैः ।आससाद रणे पार्थः सुशर्माणं महारथम् ॥ ५ ॥

Segmented

निगृह्य तु रथ-अनीकम् कङ्क-पत्रैः शिला-शितैः आससाद रणे पार्थः सुशर्माणम् महा-रथम्

Analysis

Word Lemma Parse
निगृह्य निग्रह् pos=vi
तु तु pos=i
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
कङ्क कङ्क pos=n,comp=y
पत्रैः पत्त्र pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
आससाद आसद् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s